Siddhant – Rahasyam

 

Shravansyamale pakshe ekadashyam mahanishi |

sakshad bhagvata proktam, tadakshara uchchyate ||1||

Bramhasambandh karnaat , sarvesham deh jeevayoh |

sarv dosh nivruttirhe , doshah: panchvidhyah: smrutah: ||2||

Sahaja desh kaalottha, lok ved nirupitah: |

sanyogjah: sparshjashch , na mantavyah: katham cha n ||3||

Anyatha sarv doshanam, na nivryttih: katham cha n |

asamarpit vastunam, tasmad varjanmachret  ||4||

nivedibhih: sampaiyarv, sarv kuryaditi sthitih:|

na matam dev devasya, sami bhukt samarpanam ||5||

tasmadadau sarv karye , sarv vastu samarpanam |

dattapharvachanam , tatha ch sakal Hare: ||6||

na grahyamiti vakyam he, bhinn marg param matam |

sevakanam yatha loke, vyavhaarah: prasiddhyati ||7||

kary tatha saampyairv , sarvesham bramhta tatah:|

gangatvam sarv doshanam, gun doshadi varnana ||8||

gangatven nirupya syaat- tadvadtraati chaiv he |

|| iti shreemad Vallabhacharya – virachitam siddhant rahasyam sampoornam ||