Shri Rukmani Sandesh

श्री रुक्मिणी संदेश – श्रीमद भागवत पुराणान्तर्गत

दशम स्कान्धै उत्तरार्धे – द्विपञ्चाशत्तमोध्यायः

 

श्रुत्वा गुणान् भुवनसुन्दर श्रृण्वतां ते निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् । रूपं दृशां दृशिमतामखिलार्थलाभं त्वय्यच्युताविशति चित्तमपत्रपं मे॥

 

का त्वा मुकुन्द महती कुल शीलरूप- विद्यावयोद्रविणधामभिरात्मतुल्यम् । धीरा पतिं कुलवती न वृणीत कन्या काले नृसिंह नरलोकमनोऽभिरामम् ॥

 

तन्मे भवान् खलु वृतः पतिरंग जाया- मात्मार्पितश्च भवतोऽत्र विभो विधेहि। मा वीरभागमभिमर्शतु चैद्य आराद् गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष॥

 

पूर्तेष्टदत्तनियमव्रतदेवविप्र- गुर्वर्चनादिभिरलं भगवान् परेशः। आराधितो यदि गदाग्रज एत्य पाणिं गृहणातु में न दमघोषसुतादयोऽन्ये॥

 

श्वोभाविनि त्वमजितोदृहने विदर्भान् गुप्तः समेत्य पृतनापतिभिः परीतः। निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य मां राक्षसेन विधिनोदृह वीर्यशुल्काम् ॥

 

अन्तः पुरान्तरचरीमनिहत्य बन्धूं- स्त्वामुद्वहे कथामिति प्रवदाम्युपायम् । पूर्वेद्ययुरस्ति महती कुलदेवियात्रा यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥

 

यस्याङिघ्रपंकजरजः स्नपनं महान्तो वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै। यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं जह्यामसून् व्रतकृशाञ्छतजन्मभिः स्यात् ॥