Shri Gopika Yugal Gitam

 

श्री कृष्ण समर्पणं अस्तु _/_

अथ पञ्चत्रिंशोअध्यायः

श्री शुक उवाच 
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतस: |
कृष्ण लीला: प्रगायंत्यो निन्यु र्दुखेंन वासरान ||१||
गोप्य उचु:
वामबाहुकृतवामकपोलो
वल्गितभ्रुर्धरार्पितवेणुम |
कोमलान्गुलीभिराश्रितमार्गं
गोप्य ईरयति यत्र मुकुंद: ||२||

व्योमयान वनिता: सह सिद्धै-

विर्स्मितास्तदुपधार्य सलज्जा:|
काम मार्गन्समर्पित चित्ताः
कश्मलं ययुरपस्मृतनीव्यः  ||३||
हन्त चित्रमबलाः श्रृणुतेदम
हरहास उरसि स्थिरविद्युत |
नन्दसूनुरयमार्तजनानां
नर्मदो यर्हि कूजितवेणु: ||४||
वृन्दशो व्रजवृषा मृगगावो
वेणुवाध्यहृतचेतस आरात  |
दन्तदृष्टकवला धृतकर्ण|
निद्रित लिखितचित्रमिवासन ||५||
बर्हिनस्तबकधातुपलाशे –
र्बद्धमल्लपरिबर्हवीडम्ब 😐
कर्हिचित्त  सबल  आलि स गोपै-
र्गा: समाह्वयति यत्र मुकुंद: ||६||
तर्हि भग्नगतय : सरितो वै
तत्पदाम्बुजरजोअनिलनीतम |
स्पृहयतीर्व्यमिवाबाहुपुण्या:
प्रेमवेपितभुजा: स्तिमिताप:||७||
अनुचरै: समनुवर्णितवीर्य
आदिपुरुष इवाचलभूतिः |
वनचरों गिरितटेशु चरन्ती-
वेणुरनाह्व्यती गा: स यदा हि ||८||
वनलतास्तरव  आत्मनि विष्णुं
व्यंजयन्त्य  इव पुष्पफलाद्या 😐
प्रणतभारविटपा  मधुधारा:
प्रेमहृष्टतनव: ससृजू : स्म ||९||
दर्शनीयतिलको वनमाला –
दिव्यगंधतुलसीमधुमत्तै: |
अलिकुलैरलघुगीतमभीष्ट –
माद्रियन यर्हि सन्धितवेणु:||१०||
सरसी सारसहंसविहंगा-
श्रीचारूगीतहृतचेतस एत्य |
हरिमुपासत ते यतचित्ता
हन्त मीलितदृशो धृतमौना:||११||
सहबल: स्त्र्गवतंसविलास:
सानुषु क्षितिभृतो व्रजदेव्य: |
हर्षयन यर्हि वेणुरवेण
जात हर्ष उपरम्भती विश्वं ||१२||
महदतिक्रमणशंकितचेता
मन्दमन्दमनुगर्जित मेघ:  |
सुहृदमभ्यवर्षत सुमनोभि-
शछायया  च विदधत प्रतपत्रम ||१३||
विविधगोपचरणेषु  विदग्धो
वेणुवाध्य उरुधा निजशिक्षा: |
तव सुत: सति यदाधरबिम्बे
दत्तवेणुरनयत स्वरजाती:||१४||
सवनशस्तदुप धार्य सुरेशा:
शक्रशर्वपरमेष्ठीपुरोगा: |
कवय आनतकन्धरचित्ता:
कश्मलं ययुरनिश्चिततत्वा: ||१५||
निजपदाम्बजदलैर्ध्वजवज्र-
नीरजाअंकुशविचित्रललामै: |
व्रजभुव: शमयन  खुरतोदम
वर्ष्मधुर्यगतिरिडितवेणु: ||१६||
व्रजति  तेन वयं सविलास –
वीक्षणअर्पितमनोभववेगा:|
कुजगतिम्  गमिता न विदाम:
कश्मलेन कबरम वसनं वा ||१७||
मणिधर: क्वचिदागणयन गा
मालया दयितगंधतुलस्या: |
प्रणयिनो अनुचरस्य कदामसे
प्रक्षिपन  भुजमगायत  यत्र ||१८||
क्वणितवेणुरववंचितचित्ता:
कृष्णमनवसत  कृष्णगृहीन्य : |
गुणगणार्णमनुगत्य हरिणयो
गोपिका इव विमुक्तगृहाषा: ||१९||
कुंददामकृतकौतुकवेषो
गोपगोधनवृतो यमुनायाम |
नन्दसूनुरनघे तव वत्सो
नर्मद: प्रणयिनाम विजहार ||२०||
मंदवायुरूपवात्यनुकूलम
मानयन   मलयजस्पर्शेन |
वन्दिनस्तमुपदेवगणा ये
वाध्यगीतबलिभि: परिवव्रु: ||२१||
वत्सलो व्रजगवां यद्गध्रो
वन्ध्यमानचरण: पथि वृद्धै:|
कृतसनगोधनमुपोह्य दिनान्ते
गीतवेणुरनुगेडितकीर्ति: ||२२||
उत्सवं श्रमरुचापि  दृशीना-
मुन्नयन  खुररजशछुरितस्त्रक  |
दित्सयैती  सुहृदाशिष एष
देवकीजठरभूरूडुराज: ||२३||
मदविधुरणितलोचन इषंन –
मानद: स्वसुह्रिदाम वनमाली  |
बदरपाण्डुवदनो  मृदुगंड
मंडयन कनककुंडललक्ष्म्या  ||२४||
यदुपतिर्द्वीरदराजविहारों
यामिनीपतिरिवैष  दिनान्ते |
मुदितवक्त्र  उपयाति दुरंतं
मोचयन व्रजगवां दिनतापम ||२५||
श्री शुक उवाच –
एवं व्रजस्त्रियों राजन कृष्णलीला गायति:|
रेमिरेsह्सु: तच्चित्तास्तनमनस्का महोदया:||२६ ||

इति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायाम दशमस्कंधे पुर्वार्धे वृन्दावन क्रीडायाम
गोपिकायुगलगीतम नाम पञ्चत्रिन्शोsध्याय: ||३५||