Shree Veenu Geetam



अथैकविंशो अध्याय:


श्रीशुक उवाच –
इत्थं शरत्स्वच्च्जलम  पध्माकरसुगन्धिना  |
न्यविषद वायुना वातं सगोगोपालकोअच्युत: || १||
कुसुमितवनराजिशुष्मिभृंग द्विज कुल्घुष्टसर: सरिन्महीध्रम  |
मधुपतिरवगाह्य  चारयन गा: सह्पशुपालबलश्चुकूज वेणुम ||२||
तद व्रजस्त्रिय आश्रुत्य  वेणुगीतं स्मरोदयम |
काश्चित परोक्षम कृष्णस्य स्वसखीभ्योंअन्ववर्णयन ||३||
तद वर्णयितुमारब्धा: स्मरंत्य: कृष्णचेष्टितम |
नाशकन समरवेगेन विक्षिप्तमनसो नृप ||४||
बर्हाप़ीड़ नटवरवपु:  कर्णयो: करणीकारम |
बिभ्रद वासः कनक कपिषम वैजयंतीम च मालाम ||
रन्ध्रान वेणोंरधरसुधया पूरयन गोपवृन्दैर्वृन्दारणयं
स्वपदरमणं  प्राविषद गीतकीर्ति: || ५ ||
इति वेणुरवं राजन सर्वभूत मनोहरम |
श्रुत्वा ब्रजस्त्रियः सर्वा वर्ण यन्त्योअभिरेभिरे ||६||

गोप्य  ऊचु :
अक्षणवताम फलमिदं न परं विदामः
सख्यः पशूननु  विवेश्यतोर्वयासयै: |
वक्त्रं ब्रजेशसुतयोरनुवेणु जुष्टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षं ||७||
चूत प्रवाल बर हस्त बकोतप्लाब्ज –
मालानुपृक्तपरिधानविचित्रवेशौ  |
मध्ये विरेजतुरलम पशुपाल गोष्ठ्याम ||८||
रंगे यथा नटवरौ क्व च गायमानौ |
गोप्यः किमाचरदयं कुशलं स्म वेणु –
र्दामोदाराधर सुधामपि गोपिकानाम |
भुंगक्ते  स्वयं यद्वशिष्टरसं हृन्दियो
हृष्यतत्वचोअश्रु मुमुचुस्तरवो यथाआर्यः ||९||
वृन्दावनं सखी भुवो वितनोति कीर्ति
यद् देव्किसुतपदाम्बुजलब्धलक्ष्मि  |
गोविन्दवेणुमनु   मत्तमयूरनृत्यं
प्रेक्ष्याद्रिसांवपरतान्यसमस्तसत्त्वं  ||१०||
धन्याः स्म मूढ़मतयोअपि हरिंया  एता
या नन्दनंदनमुपात्तविचित्रवेषं  |
आकर्णय वेणुरणीतं सह्कृष्णसारा:
पूजां दधुर्विरचितां प्रणयiवलोकैः || ११ ||
कृष्णं निरीक्ष्य वनितोत्सव रूपशीलं
श्रुत्वा च तत्वकणीतवेणुविचित्रगीतं |
देव्यो विमानगतय: स्मरनुन्न्सारा
भ्रश्यतप्रसूनकबरा  मुमुहुर्विनीव्य:  ||१२||

गावश्च कृष्ण मुखनिर्गतवेणुगीत –
पीयूषमुत्तिभितकर्णपुटैः  पिबन्त्य: |
शावाः स्न्नुत्स्तनपय: कवला: स्म तस्थु –
गोर्विन्दमात्मनि   दृशाश्रुकलाः  स्पृशन्त्यः  ||१३||

प्रायो बताम्ब विहगा मुनयो वनेस्मिन
कृष्णेक्षितं तदुदितं कलवेणुगीतं  |
आरुह्य ये द्रुमभुजान् रुचिर प्रवालान
शृण्वन्त्यमिलितदृशो विगतान्यवचाः ||१४||

नध्यस्तदा तदुपधार्य  मुकुन्दगीत –
मावर्तलक्षितमनोभवभग्नवेगाः |
आलिङ्गनस्थगितमूर्मिभुजैर्मुरारे –
गृर्हन्ति पादयुगलं कमलोपहाराः  ||१५||

दृष्ट्वाआतपे  व्रजपशून  सह्  रामगोपौः
सञ्चारयन्तमनु  वेणुमुदीरयन्तं |
प्रेमप्रवृद्द  उदित: कुसुमावलीभिः
सख्युर्व्यधात स्ववपुषांबुद आतपत्रं  ||१६||

पूर्णाः पुलिन्ध्य   उरुगायपदाब्जराग –
श्रीकुंकुमेन दयितास्तनमण्डितेन |
तद्दर्शनस्मररुजस्त्रुनरूषितेन
लिम्प्न्त्य  आननकुचेषु   जहुस्तदाधिं  ||१७||

हन्तायमद्रिरबला हरिदासवर्यो
यद    रामकृष्णचरणस्पर्शप्रमोदः |
मानं तनोति सह्गोगणयोस्त्योर्यत
पानीयसूयवसकन्दरकन्दमूलैः ||१८||

गा गोपकैरनुवनं नयतोरूदार –
वेणुस्वनै: कलपदैस्तनुभृत्सु  सख्यः |
अस्पन्दनं  गतिमतां पुलकस्तरूणां
निर्योगपाशकृतलक्षणयोर्विचित्रं  ||१९||

एवं विधा भगवतो या वृन्दावनचारिणः
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयन्तां ययुः ||२०||

इति श्रीमद्भागवते महापुराणे पारमहन्स्यां  संहितायां दशमस्कन्दे पूर्वार्धे
” वेणुगीतं “नमैकविन्षोअध्यायाः   ||२१||