Shree Navratnam

Chinta kaapi na karya, niveditatmbhi: kadapiti |

Bhagvanpi pushtistho, na karishyati laukikim ch gatim ||1||

Nivednam tu smartavyam sarvatha tadrushairjanai: |

sarveshvarshv sarvatma nijechata: karishyati ||2||

Sarvesham Prabhu sambandho na pratyekmiti sthiti:|

atony viniyogeapi chinta ka svasya sopi chet ||3||

Agyanadhva gyanat krutmatmnivednam |

yai: krushnsaatkrutpranaistosham ka paridevna ||4||

Tatha nivedne chinta tyajya shree Purushottame |

viniyogeapi sa tyajya samartho he Hari: svatah:||5||

Loke swasthyam tatha vede Haristu na karishyati |

Pushtimarg sthito yasmat sakshino bhavtakhilah:||6||

Sewakruti garoragya badhnam va Harichaya |

atah: sewaparam chittam vidhyay sthiytam sukham ||7||

Chittodvegam vidhyayapi harirydhat karishyati |

tathaiv tasya lileti matva chinta drutam tyajet ||8||

Tasmat sarvatmna nityam shree Krushna: sharnam mam |

vad dbhirev satatam stheymityev me mati : ||9||

|| iti shrimad vallabhacharya virachitam navratnam sampurnam ||