Shree Hanumat Stavan.

sortha –  Pranavau Pavankumar khal ban pavak gyandhan |

jasu hruday agar basahi Raam sar chap dhar ||

Atulitbaldhamam hemshailabhdeham

danujvankrushanum gyaninam agrayganyam |

sakalgun nidhanam vanranamdheesham

Raghupatipriyabhaktam vaatjatam namami ||

Goshpdikrutvaarisham mashkikrutrakshsham |

Ramayanmahamalaratnam vande nilatmajam ||

Anjananandam veeram Jankishoknashnam |

Kapishmaksh hantaram vande lankabhayankaram ||

ulanghya sindho: salilam saleelam |

ya: shokvahini janakatmjaya:||

aday tenaivam dadaah lankam |

namami tam pranjalir anjaneyam ||

Manojvam Marut tulyavegam jitendriyam buddhimatam varishtham |

vatatmajam vanaryuth mukhyam shriramdutam sharnam prapadhye ||

Aajaneymatipaatlalnam kanchnadrikamniyavigraham |

Parijat taruvasinam bhavyami pavmaanandam||

ytra ytra Raghunathkirtanam tatr tatr krutmastakanjalim|

vashpaariparipurnlochanam Marutim namat rakshasantakam ||