Shiv Aparadhkshamapan Stotram

  • शिव अपराध क्षमापन स्तोत्रं – 
  •  
  • आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां
  • विणमूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।
  • यधयद्वै तत्र दुखं व्य्थयति नितरां शक्यते केन वक्तुं
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥ १॥
  •  
  • बाल्ये दुःखातिरेको मललुलित वपु: स्तन्यपाने पिपासा
  • नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो माँ तुदन्ति ।
  • नानारोगादिदुखदृदन परवशः शंकरं न स्मरामि,
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥२॥
  •  
  • प्रौढो अहं यौवनस्थो विषय विषधरै: पञ्चभिर्मर्मसन्धौ
  • दष्टो नष्टो विवेक: सुतधनयुवतिस्वादुसौख्ये निषण्ण:।
  • शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं 
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥३॥ | 
  • वार्ध्दक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवदितापै:
  • पापै रोगैर्वियोगेस्तवनवसितवपुः प्रौढ़हीनं च दीनम् ।
  • भ्रमति मम मनो धूर्जटेध्यानशून्यम् 
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥४।।
  • नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
  • श्रोते वार्ता कथं में द्विजकुलविहिते ब्रम्हमार्गे सुसारे ।
  • ज्ञातो धर्मो विचारौ: श्रवण मननयो:किं निदिध्यासितव्यम्
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥५॥
  • स्नात्वा प्रत्युष काले स्न पन विधि विधौ नाहृतं गांगतोयं
  • पूजार्थं वा कदाचिद् बहुतरगहनात्खण्डबिल्वीदलानि ।
  • नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थम्
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥६॥
  • दुग्घैरमध्वाज्ययुक्तैर्दधिसितसहितै: स्नापितं नैव लिंगं
  • नो लिप्तं चन्दनाध्यै: कनकविरचितैः पूजितं न प्रसूनैः ।
  • धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै:
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥७॥
  • ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
  • हव्यं ते लक्षसंख्यैर्हुतवहवदने नर्पितं बीजमन्त्रैः
  • नो तप्तं गांगतीरे व्रतजपनियमै रूद्रजाप्यैर्न वेदैः
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥८॥
  • स्थित्वा स्थाने सरोजे प्रणवमयमरूत्कुण्डले सूक्ष्ममार्गे
  • शान्ते स्वान्ते प्रलीने प्रकटित विभवे ज्योतिरुपे पराख्ये ।
  • लिंगगंज्ञे ब्रम्हवाक्ये सकलतनुगतं शंकरं न स्मरामि
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥९॥ 
  • नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
  • नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्ट: कदाचित ।
  • उन्मन्यावसथ्या त्वां विगतकलिमलं शंकरं न स्मरामि
  • क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥१०॥
  • चन्द्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे
  • सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे । 
  • दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
  • मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः ॥ ११ ॥
  • किं वानेन धनेन वाजीकरिभि प्राप्तेन राज्येन किं
  • किं वा पुत्रकलत्र मित्रपशुभिर्देहेन गेहेन किम । 
  • ज्ञात्वैततक्षण भंगुरं सपदि रे त्याज्यं मनो दूरतः 
  • स्वात्मार्थं गुरुवाक्यतो भज भज श्री पारवती वल्लभम् ॥ १२॥ 
  • आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं 
  • प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगदभक्षकः । 
  • लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं  
  • तस्मान्मां शरणागतम शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥ 
  • कर चरण कृतं वाक् कायजं वा
  • श्रवण नयनजं वा मानसं वापराधम । 
  • विहितमविहितं वा सर्वमेतत्क्षमस्व 
  • जय जय करुणाब्धे श्री महादेव शम्भो ॥ १४ ॥
इति श्री शंकराचार्यविरचितं शिवापराधक्षमापनस्तोत्रं सम्पूर्णम्