Sankat Nashan Ganesh Stotram

|| Sankata Nashan Ganesh Stotram ||

Narada Uvach –

Pranamya shirasa devam Gauri putram Vinayakam |
Bhakthavasam smaretrityamayuh kama artha sidhaye ||

Prathamam Vakratundam cha, Ekadantam dwitiyakam |
Tritiyam Krushna Pingaksham,Gajavaktram Chaturthakam ||

Lambodaram Panchamam cha ,Sashtam Vikatamev cha |
Saptamam Vignarajam cha,Dhoomravarnam tathashtamam ||

Navamam Bhalchandram cha, Dashamam tu Vinayakam |
Ekadasham Ganapatim, Dwadasham tu Gajananam||

Dwadasaithani namani ,Trisandhyam yah pathenara |
Na cha vighna bhayam tasya,Sarvsiddhi karam param ||

Vidhyarthi labhate Vidhyam,Danarthi labhate Dhanam|
Putrarthi labhate Putran,Moksharthi labhate Gateem ||

Japet Ganapati stotram,Shadbhirmasai phalam labheth |
Samvatsarena sidhim cha,Labhate natra sanshaya ||

Ashtabhyo Brahmoyashr Likihitwa yh samarpayet |
Tasya Vidhya bhavetsarva Ganeshasya Prasadatah ||

Iti Shri Narada Purane Sankashta nashanam Ganapati stotram Sampoornam.