Narayan Kavach

यया गुप्तः सहस्राक्ष्हः सवाहान्रिपुसैनिकान् |
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् || १ ||

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् |
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे || २ ||

श्रीशुक उवाच |
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते |
नारायणाख्यं वर्माह तदिहैकमनाः शृणु || ३ ||

विश्वरूप उवाच |
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः |
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः || ४ ||

नारायणमयं वर्म सन्नह्येद्भय आगते |
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि || ५ ||

मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् |
ॐ नमो नारायणायेति विपर्ययमथापि वा || ६ ||

करन्यासं ततः कुर्याद्द्वादशाक्ष्हरविद्यया |
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु || ७ ||

न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि |
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् || ८ ||

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु |
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः || ९ ||

सविसर्गं फडन्तं तत् सर्वदिक्ष्हु विनिर्दिशेत् |
ॐ विष्णवे नम इति || १० ||

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् |
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् || ११ ||

ॐ हरिर्विदध्यान्मम सर्वरक्ष्हां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे |
दरारिचर्मासिगदेषुचाप-
पाशान्दधानोऽष्टगुणोऽष्टबाहुः || १२ ||

जलेषु मां रक्ष्हतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात् |
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः || १३ ||

दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः |
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः || १४ ||

रक्ष्हत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः |
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्ह्मणोऽव्याद्भरताग्रजोऽस्मान् || १५ ||

मामुग्रधर्मादखिलात्प्रमादा-
न्नारायणः पातु नरश्च हासात् |
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबन्धात् || १६ ||

सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात् |
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् || १७ ||

धन्वन्तरिर्भगवान्पात्वपथ्या-
द्द्वन्द्वाद्भयादृषभो निर्जितात्मा |
यज्ञश्च लोकादवताञ्जनान्ता-
द्बलो गणात्क्रोधवशादहीन्द्रः || १८ ||

द्वैपायनो भगवानप्रबोधा-
द्बुद्धस्तु पाखण्डगणप्रमादात् |
कल्किः कलेः कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः || १९ ||

मां केशवो गदया प्रातरव्या-
द्गोविन्द आसङ्गवमात्तवेणुः |
नारायणः प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणिः || २० ||

देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् |
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः || २१ ||

श्रीवत्सधामापररात्र ईशः
प्रत्युष ईशोऽसिधरो जनार्दनः |
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः || २२ ||

चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्ताद्भगवत्प्रयुक्तम् |
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्ष्हं यथा वातसखो हुताशः || २३ ||

गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि |
कूष्माण्डवैनायकयक्ष्हरक्ष्हो-
भूतग्रहांश्चूर्णय चूर्णयारीन् || २४ ||

त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन् |
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेहृर्दयानि कम्पयन् || २५ ||

त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि |
चक्ष्हूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्ष्हुषाम् || २६ ||

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च |
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य वा || २७ ||

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् |
प्रयान्तु संक्ष्हयं सद्यो ये नः श्रेयःप्रतीपकाः || २८ ||

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः |
रक्ष्हत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः || २९ ||

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः |
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः || ३० ||

यथा हि भगवानेव वस्तुतः सदसच्च यत् |
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः || ३१ ||

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् |
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया || ३२ ||

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः |
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः || ३३ ||

विदिक्ष्हु दिक्ष्हूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान्नारसिंहः |
प्रहापयंॅलोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः || ३४ ||

मघवन्निदमाख्यातं वर्म नारायणात्मकम् |
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् || ३५ ||

एतद्धारयमाणस्तु यं यं पश्यति चक्ष्हुषा |
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते || ३६ ||

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् |
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् || ३७ ||

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः |
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि || ३८ ||

तस्योपरि विमानेन गन्धर्वपतिरेकदा |
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्ष्हयः || ३९ ||

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः |
स वालखिल्यवचनादस्थीन्यादाय विस्मितः |
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् || ४० ||

श्रीशुक उवाच |
य इदं शृणुयात्काले यो धारयति चादृतः |
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् || ४१ ||

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः |
त्रैलोक्यलक्ष्ह्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् || ४२ ||

|| इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ||