Madhurashtak

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् |
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् || १ ||

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् |
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् || २ ||

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् || ३ ||

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् |
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् || ४ ||

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् |
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् || ५ ||

गुञ्जा मधुरा बाला मधुरा यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् || ६ ||

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् |
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् || ७ ||

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा |
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् || ८ ||

|| इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णं ||