Hari Naam Mala Stotram – Sanskrit.

* हरिनाममालास्तोत्रम् * : –
गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् ।
गोवर्घनोद्धं धीरं तं वन्दे गोमतिप्रियम् ॥

नारायणं निराकारं नरवीरं नरोत्तमम् ।
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥

पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् ।
पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥

राघवं रामचन्दं च रावणारिं रमापतिम् ।
राजीवलोचनं रामं तं वन्दे रघुनन्दम् ॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् ।
विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥

दामोदरं दिव्यसिंहं दयालुं दीननायकम् ।
दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥

मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् ।
मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥

केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् ।
कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥

भूधरं भुवनान्दं भूतेशं भूतनायकम् ।
भावनैकं भुजङ्गेशं तं वन्दे भवनाशनम् ॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् ।
जमदग्निं परज्ज्योतिस्तं वन्दे जलशायिनम् ॥

चतुर्भुज चिदानन्दं मल्लचाणूरमर्दनम् ।
चराचरगुरुं देवं तं वन्दे चक्रपाणिनम् ॥

श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदं ।
श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् ।
यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥

सालग्रामशिलशुद्धं शंखचक्रोपशिभितम् ।
सुरासुरैः सदासेव्यं तं वन्दे साधुवल्लभम् ॥

त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् ।
त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥

अनन्तमादिपुरुषमच्युतं च वरप्रदम् ।
आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥

लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् ।
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्ष्मणप्रियम् ॥

हरिं च हरिणाक्षं च हरिनाथं हरप्रियं ।
हलायुधसहायं च तं वन्दे हनुमत्पतिम् ॥

हरिनामकृतमाला प्रवित्र पापनाशिनी ।
बलिराजेन्द्रेण चोक्ता कण्ठे धार्या प्रयत्नतः ॥

{ इति महावलिप्रोक्तं हरिनाममालास्तोत्रम् }