Govind Damodar Stotra

अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा |
कृष्णा तदाक्रोशदनन्यनाथा गोविन्द दामोदर माधवेति || १ ||

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे |
त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति || २ ||
विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः |
दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति || ३ ||

उलूखले सम्भृततण्डुलाश्च संघट्टयन्त्यो मुसलैः प्रमुग्धाः |
गायन्ति गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति || ४ ||

काचित्कराम्भोजपुटे निषण्णं क्रीडाशुकं किंशुकरक्ततुण्डम् |
अध्यापयामास सरोरुहाक्ष्ही गोविन्द दामोदर माधवेति || ५ ||

गृहे गृहे गोपवधूसमूहः प्रतिक्षणं पिञ्जरसाइरिकाणाम् |
स्खलद्गिरम् वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति || ६ ||

पर्य्यङ्किकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्याः |
जगुः प्रबन्धं स्वरतालबन्धं गोविन्द दामोदर माधवेति || ७ ||

रामानुजं वीक्षणकेलिलोलं गोपी गृहीत्वा नवनीतगोलं |
आबालकम् बालकमाजुहाव गोविन्द दामोदर माधवेति || ८ ||

विचित्रवर्णाभरणाभिरामेऽभिधेहि वक्त्राम्बुजराजहंसि |
सदा मदीये रसनेऽग्ररङ्गे गोविन्द दामोदर माधवेति || ९ ||

अङ्काधिरूढं शिशुगोपगूढं स्तनं धयन्तं कमलैककान्तम् |
सम्बोधयामास मुदा यशोदा गोविन्द दामोदर माधवेति || १० ||

क्रीडन्तमन्तर्व्रजमात्मजं स्वं समं वयस्यैः पशुपालवालैः |
प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति || ११ ||

यशोदया गाढमुलूखलेन गोकण्ठपाशेन निबध्यमानः |
रुरोद मन्दं नवनीतभोजी गोविन्द दामोदर माधवेति || १२ ||

निजाङ्गने कङ्कणकेलिलोलं गोपी गृहीत्वा नवनीतगोलं |
आमर्दयत्पाणितलेन नेत्रे गोविन्द दामोदर माधवेति || १३ ||

गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाययोगे |
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति || १४ ||

मन्दारमूले वदनाभिरामं विम्बाधरे पूरितवेणुनादम् |
गोगोपगोपीजनमध्यसंस्थं गोविन्द दामोदर माधवेति || १५ ||

उत्थाय गोप्योऽपररात्रभागे स्मृत्वा यशोदसुतबालकेलिम् |
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो गोविन्द दामोदर माधवेति || १६ ||

जग्धोऽथ दत्तो नवनीतपिण्डो गृहे यशोदा विचिकित्सयन्ती |
उवाच सत्यं वद हे मुरारे गोविन्द दामोदर माधवेति || १७ ||

अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ |
गायन्ति गोप्योऽथ सखीसमेता गोविन्द दामोदर माधवेति || १८ ||

क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मन्थं युवती मुकुन्दम् |
आलोक्य गानं विविधं करोति गोविन्द दामोदर माधवेति || १९ ||

क्रीडापरं भोजनमज्जनार्थं हितैषिणी स्त्री तनुजं यशोदा |
आजूहवत् प्रेमपरिप्लुताक्षी गोविन्द दामोदर माधवेति || २० ||

सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनयः प्रपन्नाः |
तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति || २१ ||

विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्याः |
वेदावसाने प्रपठन्ति नित्यं गोविन्द दामोदर माधवेति || २२ ||

वृन्दावने गोपगणाश्च गोप्यो विलोक्य गोविन्दवियोगखिन्नम् |
राधां जगुः साश्रुविलोचनाभ्यां गोविन्द दामोदर माधवेति || २३ ||

प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थं तनयं यशोदा |
प्राबोधयत् पाणितलेन मन्दं गोविन्द दामोदर माधवेति || २४ ||

प्रबालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहाः |
मूले तरूणां मुनयः पठन्ति गोविन्द दामोदर माधवेति || २५ ||

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः |
विसृज्य लज्जां रुरुदुः स्म सुखरं गोविन्द दामोदर माधवेति || २६ ||

गोपी कदाचिन्मणिपिञ्जरस्थं शुकं वचो वाचयितुं प्रवृत्ता |
आनन्दकन्द व्रजचन्द्र कृष्ण गोविन्द दामोदर माधवेति || २७ ||

गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम् |
उवाच माता चिबुकं गृहीत्वा गोविन्द दामोदर माधवेति || २८ ||

प्रभातकाले वरवल्लवौघा गोरक्षणार्थं धृतवेत्रदण्डाः |
आकारयामासुरनन्तमाद्यं गोविन्द दामोदर माधवेति || २९ ||

जलाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारिः |
गोपाङ्गनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति || ३० ||

अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्ठः |
तदा स पौरैर्जयतीत्यभाषि गोविन्द दामोदर माधवेति || ३१ ||

कंसस्य दूतेन् यदैव नीतौ वृन्दावनान्ताद् वसुदेवसूनू |
रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति || ३२ ||

सरोवरे कालियनागबद्धं शिशुं यशोदातनयं निशम्य |
चक्रुर्लुठन्त्यः पथि गोपबाला गोविन्द दामोदर माधवेति || ३३ ||

अक्रूरयाने यदुवंशनाथं संगच्छमानं मथुरां निरीक्ष्य |
ऊचुर्वियोगत् किलगोपबाला गोविन्द दामोदर माधवेति || ३४ ||

चक्रन्द गोपी नलिनीवनान्ते कृष्णेन हीना कुसुमे शयाना |
प्रफुल्लनीलोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति || ३५ ||

मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी |
आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति || ३६ ||

वृन्दावनस्थं हरिमाशु बुद्ध्वा गोपी गता कापि वनं निशायाम् |
तत्राप्यदृष्ट्वातिभयादवोचद् गोविन्द दामोदर माधवेति || ३७ ||

सुखं शयाना निलये निजेऽपि नामानि विष्णो प्रवदन्ति मर्त्याः |
ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति || ३८ ||

सा नीरजाक्षीमवलोक्य राधां रुरोद गोविन्दवियोगखिन्नाम् |
सखी प्रफुल्लोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति || ३९ ||

जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वं परमं वदामि |
आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति || ४० ||

आत्यन्तिकव्याधिहरं जनानां चिकित्सकं वेदविदो वदन्ति |
संसारतापत्रयनाशबीजं गोविन्द दामोदर माधवेति || ४१ ||

ताताज्ञया गच्छति रामचन्द्रे सलक्ष्मणेऽरण्यचये ससीते |
चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति || ४२ ||

एकाकिनी दण्डककाननान्तात् सा नीयमाना दशकन्धरेण |
सीता तदाक्रन्ददनन्यनाथा गोविन्द दामोदर माधवेति || ४३ ||

रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती हृदि रामरूपम् |
रुरोद सीता रघुनाथ पाहि गोविन्द दामोदर माधवेति || ४४ ||

प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदुखःहेतो |
रुरोद सीता तु समुद्रमध्ये गोविन्द दामोदर माधवेति || ४५ ||

अतर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्टसमस्तबन्धुः |
तदा गजेन्द्रो नितरां जगाद गोविन्द दामोदर माधवेति || ४६ ||

हंसध्वजः शङ्खयुतो ददर्श पुत्रं कटाहे प्रपतन्तमेनम् |
पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति || ४७ ||

दुर्वाससो वाक्यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम् |
अन्तःप्रविष्टं मनसाजुहाव गोविन्द दामोदर माधवेति || ४८ ||

ध्येयः सदा योगिभिरप्रमेयः चिन्ताहरश्चिन्तितपारिजतः |
कस्तूरिकाकल्पितनीलवर्णो गोविन्द दामोदर माधवेति || ४९ ||

संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे विषयाभितप्ते |
करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति || ५० ||

त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते |
वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति || ५१ ||

भजस्व मन्त्रं भवबन्धमुत्यै जिह्वे रसज्ञे सुलभं मनोज्ञम् |
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं गोविन्द दामोदर माधवेति || ५२ ||

गोपाल वंशीधर रूपसिन्धो लोकेश नारायण दीनबन्धो |
उच्चस्वरैस्त्वं वद सर्वदैव गोविन्द दामोदर माधवेति || ५३ ||

जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि |
समस्तभक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति || ५४ ||

गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण |
गोविन्द गोविन्द रथाङ्गपाणे गोविन्द दामोदर माधवेति || ५५ ||

सुवावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् |
देहवसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति || ५६ ||

दुर्वारवाक्यं परिगुह्य कृष्णा मृगीव भीता तु कथं कथञ्चित् |
सभां प्रविष्टा मनसाजुहाव गोविन्द दामोदर माधवेति || ५७ ||

श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ५८ ||

श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनन्दन दैत्यशत्रो |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ५९ ||

गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते केशव वासुदेव |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६० ||

गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६१ ||

प्राणेश विश्वम्भर कैटभारे वैकुण्ठ नारायण चक्रपाणे |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६२ ||

हरे मुरारे मधुसूदनाद्य श्रीराम सीतावर रावणारे |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६३ ||

श्रीयादवेन्द्राद्रिधराम्बुजाक्ष गोगोपगोपीसुखदानदक्ष |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६४ ||

धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६५ ||

बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६६ ||

श्रीजानकीजीवन रामचन्द्र निशाचरारे भरताग्रजेश |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६७ ||

नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर हे कृपालो |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६८ ||

लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ६९ ||

श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ७० ||

वक्तुं समर्थोऽपि न वक्ति कश्चिदहोओ जनानां व्यसनाभिमुख्यम् |
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति || ७१ ||

इति श्री बिल्वमङ्गलाचार्य विरचितं श्रीगोविन्ददामोदर स्तोत्रं सम्पूर्णम् ||