Gopi Geet

गोप्य ऊचुः
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि |
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते || १ ||
शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा |
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः || २ ||
विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् |
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः || ३ ||
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् |
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले || ४ ||
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् |
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् || ५ ||
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित |
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय || ६ ||
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् |
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् || ७ ||
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण |
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः || ८ ||
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् |
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः || ९ ||
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् |
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि || १० ||
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् |
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति || ११ ||
दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् |
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि || १२ ||
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि |
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् || १३ ||
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् |
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् || १४ ||
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् |
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् || १५ ||
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः |
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि || १६ ||
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् |
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः || १७ ||
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् |
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् || १८ ||
यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु |
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः || १९ ||

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ||