Gayatri Sahastranaam

|| श्री गायत्री सहस्रनाम स्तोत्रम् देवी भागवतांतर्गत ||

नारद उवाच –
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद |
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् || १ ||
सर्वपापहरं देव येन विद्या प्रवर्तते |
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् || २ ||
ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् |
ऐहिकामुष्मिकफलं केन वा पद्मलोचन || ३ ||
वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः |
श्रीनारायण उवाच –
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ || ४ ||
शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् |
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् || ५ ||
सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते |
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः || ६ ||
छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता |
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः || ७ ||
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः |
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै || ८ ||
ध्यानम् –
रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनेएत्रोज्ज्वलां रक्तां
रक्तनवस्रजं
मणिगणैर्युक्तां कुमारीमिमाम् |
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी

वरस्रजं च दधतीं हंसाधिरूढां भजे || ९ ||
अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी |
अमृतार्णवमध्यस्थाप्यजिता चापराजिता || १० ||
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता |
अजराजापराधर्मा अक्षसूत्रधराधरा || ११ ||
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी |
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी || १२ ||
अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा |
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका || १३ ||
अजा चाजमुखावासाप्यरविन्दनिभानना |
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी || १४ ||
असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता |
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना || १५ ||
आदित्यपदवीचाराप्यादित्यपरिसेविता |
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी || १६ ||
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता |
आधारनिलयाधारा चाकाशान्तनिवासिनी || १७ ||
आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी |
आदित्यमण्डलगता चान्तरध्वान्तनाशिनी || १८ ||
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा |
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी || १९ ||
इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी |
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी || २० ||
इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता |
उमा चोषा ह्युडुनिभा उर्वारुकफलानना || २१ ||
उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा |
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी || २२ ||
ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी |
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता || २३ ||
ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी |
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा || २४ ||
ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी |
लूतारिवरसम्भूता लूतादिविषहारिणी || २५ ||
एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता |
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा || २६ ||
ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी |
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा || २७ ||
अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी |
कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी || २८ ||
कमला कामिनी कान्ता कामदा कालकण्ठिनी |
करिकुम्भस्तनभरा करवीरसुवासिनी || २९ ||
कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी |
कुरुविन्ददलाकारा कुण्डली कुमुदालया || ३० ||
कालजिह्वा करालास्या कालिका कालरूपिणी |
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती || ३१ ||
कौशिकी कमलाकारा कामचारप्रभञ्जिनी |
कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया || ३२ ||
केसरी केशवनुता कदम्बकुसुमप्रिया |
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता || ३३ ||
काममाता क्रतुमती कामरूपा कृपावती |
कुमारी कुण्डनिलया किराती कीरवाहना || ३४ ||
कैकेयी कोकिलालापा केतकी कुसुमप्रिया |
कमण्डलुधरा काली कर्मनिर्मूलकारिणी || ३५ ||
कलहंसगतिः कक्षा कृतकौतुकमङ्गला |
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः || ३६ ||
कर्पूरलेपना कृष्णा कपिला कुहराश्रया |
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा || ३७ ||
खड्गखेटकरा खर्वा खेचरी खगवाहना |
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता || ३८ ||
खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी |
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता || ३९ ||
गायत्री गोमती गीता गान्धारी गानलोलुपा |
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता || ४० ||
गोविन्दचरणाक्रान्ता गुणत्रयविभाविता |
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी || ४१ ||
गुहावासा गुणवती गुरुपापप्रणाशिनी |
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी || ४२ ||
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा |
गर्वापहारिणी गोदा गोकुलस्था गदाधरा || ४३ ||
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी |
घर्मदा घनदा घण्टा घोरदानवमर्दिनी || ४४ ||
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी |
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी || ४५ ||
घनारिमण्डला घूर्णा घृताची घनवेगिनी |
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी || ४६ ||
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता |
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा || ४७ ||
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला |
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी || ४८ ||
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका |
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी || ४९ ||
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता |
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी || ५० ||
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका |
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा || ५१ ||
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी |
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया || ५२ ||
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी |
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा || ५३ ||
छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी |
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी || ५४ ||
छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया |
जननी जन्मरहिता जातवेदा जगन्मयी || ५५ ||
जाह्नवी जटिला जेत्री जरामरणवर्जिता |
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी || ५६ ||
जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया |
जातरूपमयी जिह्वा जानकी जगती जरा || ५७ ||
जनित्री जह्नुतनया जगत्त्रयहितैषिणी |
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा || ५८ ||
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता |
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी || ५९ ||
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला |
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी || ६० ||
झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता |
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी || ६१ ||
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा |
टङ्कारकारिणी देवी ठठशब्दनिनादिनी || ६२ ||
डामरी डाकिनी डिम्भा डुण्डमारैकनिर्जिता |
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी || ६३ ||
डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा |
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा || ६४ ||
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी |
त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः || ६५ ||
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी |
तरुणादित्यसंकाशा तामसी तुहिना तुरा || ६६ ||
त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना |
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा || ६७ ||
तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी |
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा || ६८ ||
त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी |
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी || ६९ ||
तन्तुजालसमायुक्ता तारहारावलिप्रिया |
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः || ७० ||
तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता |
तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी || ७१ ||
त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः |
तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा || ७२ ||
त्रैयम्बका त्रिवर्गा च त्रिकालज्ञाअनदायिनी |
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता || ७३ ||
तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः |
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला || ७४ ||
दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी |
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना || ७५ ||
देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा |
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी || ७६ ||
दण्डकारण्यनिलया दण्डिनी देवपूजिता |
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः || ७७ ||
दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी |
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी || ७८ ||
धरन्धरा धराधारा धनदा धान्यदोहिनी |
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा || ७९ ||
धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा |
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी || ८० ||
नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका |
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया || ८१ ||
नारायणप्रिया नित्या निर्मला निर्गुणा निधिः |
निराधारा निरुपमा नित्यशुद्धा निरञ्जना || ८२ ||
नादबिन्दुकलातीता नादबिन्दुकलात्मिका |
नृसिंहिनी नगधरा नृपनागविभूषिता || ८३ ||
नरकक्लेशशमनी नारायणपदोद्भवा |
निरवद्या निराकारा नारदप्रियकारिणी || ८४ ||
नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका |
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी || ८५ ||
नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी |
नवनीतप्रिया नारी नीलजीमूतनिस्वना || ८६ ||
निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी |
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी || ८७ ||
नवजाम्बूनदप्रख्या नागलोकाधिदेवता |
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी || ८८ ||
निमग्नारक्तनयना निर्घातसमनिस्वना |
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी || ८९ ||
पार्वती परमोदारा परब्रह्मात्मिका परा |
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी || ९० ||
परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी |
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी || ९१ ||
पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा |
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी || ९२ ||
पावनी पादसहिता पेशला पवनाशिनी |
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला || ९३ ||
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा |
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी || ९४ ||
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी |
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया || ९५ ||
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा |
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी || ९६ ||
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी |
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी || ९७ ||
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा |
पुण्डरीकपुरावासा पुण्डरीकसमानना || ९८ ||
पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी |
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला || ९९ ||
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः |
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता || १०० ||
परमाया परज्योतिः परप्रीतिः परागतिः |
पराकाष्ठा परेशानी पाविनी पावकद्युतिः || १०१ ||
पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी |
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी || १०२ ||
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया |
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी || १०३ ||
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता |
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी || १०४ ||
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा |
पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी || १०५ ||
पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी |
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी || १०६ ||
पुण्यप्रजा पारदात्री परमार्गैकगोचरा |
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी || १०७ ||
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः |
फणीन्द्रभोगशयना फणिमण्डलमण्डिता || १०८ ||
बालबाला बहुमता बालातपनिभांशुका |
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता || १०९ ||
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया |
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया || ११० ||
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता |
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी || १११ ||
बालाकिनी बिलाहारा बिलवासा बहूदका |
बहुनेत्रा बहुपदा बहुकर्णावतंसिका || ११२ ||
बहुबाहुयुता बीजरूपिणी बहुरूपिणी |
बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी || ११३ ||
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी |
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी || ११४ ||
वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा |
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता || ११५ ||
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा |
बाला बाणासनवती वडवानलवेगिनी || ११६ ||
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी |
भवानी भीषणवती भाविनी भयहारिणी || ११७ ||
भद्रकाली भुजङ्गाक्षी भारती भारताशया |
भैरवी भीषणाकारा भूतिदा भूतिमालिनी || ११८ ||
भामिनी भोगनिरता भद्रदा भूरिविक्रमा |
भूतवासा भृगुलता भार्गवी भूसुरार्चिता || ११९ ||
भागीरथी भोगवती भवनस्था भिषग्वरा |
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा || १२० ||
भर्गात्मिका भीमवती भवबन्धविमोचिनी |
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी || १२१ ||
भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी |
माता माया मधुमती मधुजिह्वा मधुप्रिया || १२२ ||
महादेवी महाभागा मालिनी मीनलोचना |
मायातीता मधुमती मधुमांसा मधुद्रवा || १२३ ||
मानवी मधुसम्भूता मिथिलापुरवासिनी |
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी || १२४ ||
मन्दोदरी महामाया मैथिली मसृणप्रिया |
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी || १२५ ||
माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता |
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी || १२६ ||
मधुरद्राविणी मुद्रा मलया मलयान्विता |
मेधा मरकतश्यामा मागधी मेनकात्मजा || १२७ ||
महामारी महावीरा महाश्यामा मनुस्तुता |
मातृका मिहिराभासा मुकुन्दपदविक्रमा || १२८ ||
मूलाधारस्थिता मुग्धा मणिपूरकवासिनी |
मृगाक्षी महिषारूढा महिषासुरमर्दिनी || १२९ ||
योगासना योगगम्या योगा यौवनकाश्रया |
यौवनी युद्धमध्यस्था यमुना युगधारिणी || १३० ||
यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी |
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा || १३१ ||
यकारादिहकारान्ता याजुषी यज्ञरूपिणी |
यामिनी योगनिरता यातुधानभयङ्करी || १३२ ||
रुक्मिणी रमणी रामा रेवती रेणुका रतिः |
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया || १३३ ||
रोहिणी राज्यदा रेवा रमा राजीवलोचना |
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता || १३४ ||
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना |
राजहंससमारूढा रम्भा रक्तबलिप्रिया || १३५ ||
रमणीययुगाधारा राजिताखिलभूतला |
रुरुचर्मपरीधाना रथिनी रत्नमालिका || १३६ ||
रोगेशी रोगशमनी राविणी रोमहर्षिणी |
रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी || १३७ ||
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा |
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी || १३८ ||
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता |
लज्जा लम्बोदरी देवी ललना लोकधारिणी || १३९ ||
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः |
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी || १४० ||
विनता व्योममध्यस्था वारिजासनसंस्थिता |
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी || १४१ ||
वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया |
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा || १४२ ||
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी |
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा || १४३ ||
वासवी वामजननी वैकुण्ठनिलया वरा |
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता || १४४ ||
शाकम्भरी शिवा शान्ता शरदा शरणागतिः |
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी || १४५ ||
शोभावती शिवाकारा शंकरार्धशरीरिणी |
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी || १४६ ||
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना |
शरभा शूलिनी शुद्धा शबरी शुकवाहना || १४७ ||
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी |
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया || १४८ ||
षडाधारस्थिताअ देवी षण्मुखप्रियकारिणी |
षडङ्गरूपसुमतिसुरासुरनमस्कृता || १४९ ||
सरस्वती सदाधारा सर्वमङ्गलकारिणी |
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा || १५० ||
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा |
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा || १५१ ||
सप्तर्षिमण्डलगता सोममण्डलवासिनी |
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता || १५२ ||
सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा |
सरधा सूर्यतनया सुकेशी सोमसंहतिः || १५३ ||
हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी |
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा || १५४ ||
गायत्री चैव सावित्री पार्वती च सरस्वती |
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका || १५५ ||
इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद |
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् || १५६ ||
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि |
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह || १५७ ||
जपं कृत्वाहोओम पूजाध्यानं कृत्वा विशेषतः |
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः || १५८ ||
सुभक्ताय सुशिष्याय वक्तव्यं भूसु राय वै |
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् || १५९ ||
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् |
चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति || १६० ||
इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् |
पुण्यप्रदं मनुष्याणां दरिद्राणांनिधिप्रदम् || १६१ ||
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् |
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् || १६२ ||
ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः |
गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् || १६३ ||
असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः |
पाखण्डानृत्यमुख्यभ्यः पाठनादेव मुच्यते || १६४ ||
इदं रहस्यममलं मयोक्तं पद्मजोद्भव |
ब्रह्मसायुज्यदं नॄनां सत्यं सन्त्य न संशय || १६५ ||

|| इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे
गायत्रीसहस्रनाम स्तोत्रकथनं नाम षष्ठोऽध्यायः ||