Bhavanyashtakam

na tato na mata na bandhurna data

na putro na putri na bhrutyo na bharta|

na jaaya na vidhya na vruttirm maiv

gatistavam gatistavam tvameka bhavani ||1||

 

bhavabdhavpare mahadukhbhiru

papaat prakami pralobhi pramattah:|

kusansar pash prabaddh sadaham

gatistavam gatistavam tvameka bhavani ||2||

na janami danam na ch dhyanyogam

na janami tantram na ch stotramantram

na janami pooja na ch nyasyogam

gatistavam gatistavam tvameka bhavani ||3||

na janami punyam na janami tirtham

na janami muktim layam va kadachit|

na janami bhaktim vratam vapi matah:

gatistavam gatistavam tvameka bhavani ||4||

kukarmi kusangi kubuddhi kudasah:

kulacharheenah: kadacharlinah:|

kudrushtih: kuvakyaprabandh: sadaham

gatistavam gatistavam tvameka bhavani ||5||

prajesham ramesham mahesham suresham

dinesham nishitheshvaram va kadachit|

na janami chanyat sadham sharanye

gatistavam gatistavam tvameka bhavani ||6||

vivade vishade pramade pravase

jale chanale parvate shatrumadhye|

aranye sharanye sada mam prapahi

gatistavam gatistavam tvameka bhavani ||7||

anatho daridro jararogyukto

mahaksheendeenah: sada jadyavaktrah:|

vipattau pravishthah: pranashtah: sadaham

gatistavam gatistavam tvameka bhavani ||8||

iti shrimachshankaracharyavirachitam bhavanyashtakam sampurnam.